श्लोकः
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः।
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः।।६-२४।।

सन्धि विग्रहः
सङ्कल्प-प्रभवान् कामान् त्यक्त्वा सर्वान् अशेषतः।
मनसा एव इन्द्रिय-ग्रामम् विनियम्य समन्ततः।।६-२४।।

श्लोकार्थः
सङ्कल्प-प्रभवान् सर्वान् कामान् अशेषतः त्यक्त्वा,
मनसा एव इन्द्रिय-ग्रामम् समन्ततः विनियम्य,

शब्दार्थः
6.24 सङ्कल्प=mental speculations प्रभवान्=born of कामान्=material desires त्यक्त्वा=giving up सर्वान्=allअशेषतः=completely मनसा=by the mind एव=certainly इन्द्रिय-ग्रामम्=the full set of sensesविनियम्य=regulating समन्ततः=from all sides

Meaning
6.24 – 25: Giving up all desires born of mental will and limiting by the mind all senses from all sides, [6.25] one should withdraw slowly (little by little) by intelligence and firm conviction (from objects). With his mind steady on atman, one should not think of anything else.