श्लोकः
शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया।
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्।।६-२५।।

सन्धि विग्रहः
शनैः शनैः उपरमेत् बुद्ध्या धृति-गृहीतया।
आत्म-संस्थम् मनः कृत्वा न किञ्चित् अपि चिन्तयेत्।।६-२५।।

श्लोकार्थः
धृति-गृहीतया बुद्ध्या शनैः शनैः उपरमेत्, मनः
आत्म-संस्थम् कृत्वा, किञ्चित् अपि न चिन्तयेत्।

शब्दार्थः
6.25 शनैः=gradually शनैः=step by step उपरमेत्=one should hold back बुद्ध्या=by intelligence धृति-गृहीतया=carried by conviction आत्म-संस्थम्=placed in transcendence मनः=mind कृत्वा=making न=notकिञ्चित्=anything else अपि=even चिन्तयेत्=should think of

Meaning
6.24 – 25: Giving up all desires born of mental will and limiting by the mind all senses from all sides, [6.25] one should withdraw slowly (little by little) by intelligence and firm conviction (from objects). With his mind steady on atman, one should not think of anything else.