श्लोकः
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम्।
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम्।।६-२७।।

सन्धि विग्रहः
प्रशान्त-मनसम् हि एनम् योगिनम् सुखम् उत्तमम्।
उपैति शान्त-रजसम् ब्रह्म-भूतम् अकल्मषम्।।६-२७।।

श्लोकार्थः
प्रशान्त-मनसम् शान्त-रजसम् अकल्मषम् ब्रह्म-भूतम्
एतम् योगिनम् हि उत्तमम् सुखम् उपैति।

शब्दार्थः
6.27 प्रशान्त=peaseful, fixed on the lotus feet of Krishna मनसम्=whose mind हि=certinly एनम्=thisयोगिनम्=yogi सुखम्=happiness उत्तमम्=the highest उपैति=attains शान्त-रजसम्=his passion pacified ब्रह्म-भूतम्=liberated by identification with Absolute अकल्मषम्=freed from all past sinful reactions

Meaning
6.27: Supreme happiness comes to yogi, whose mind is tranquil, who is free from sin or stain, whose passions (Rajas) are pacific, and who is one with Brahman.