श्लोकः
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः।
सुखैन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते।।६-२८।।

सन्धि विग्रहः
युञ्जन् एवम् सदा आत्मानम् योगी विगत-कल्मषः।
सुखेन ब्रह्म-संस्पर्शम् अत्यन्तम् सुखम् अश्नुते।।६-२८।।

श्लोकार्थः
एवम् सदा आत्मानम् युञ्जन् योगी विगत-कल्मषः
ब्रह्म-संस्पर्शम् अत्यन्तम् सुखम् सुखेन अश्नुते।

शब्दार्थः
6.28 युञ्जन्=engaging in yoga practice एवम्=thus सदा=always आत्मानम्=the self योगी=one who is in touch with the Supreme Self विगत=freed from कल्मषः=all material contamination सुखेन=in transcendental happiness ब्रह्म-संस्पर्शम्=being in constant touch with the Supreme अत्यन्तम्=the highest सुखम्=happiness अश्नुते=attains

Meaning
6.28: The stainless Yogi by constantly concentrating his mind easily experiences infinite bliss of contact with Brahman.