श्लोकः
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः।।६-२९।।

सन्धि विग्रहः
सर्व-भूतस्थम् आत्मानम् सर्व-भूतानि च आत्मनि।
ईक्षते योग-युक्त-आत्मा सर्वत्र सम-दर्शनः।।६-२९।।

श्लोकार्थः
योग-युक्त-आत्मा सर्वत्र सम-दर्शनः, आत्मानम्
सर्व-भूतस्थम् सर्व-भूतानि च आत्मनि ईक्षते।

शब्दार्थः
6.29 सर्व-भूतस्थम्=situated in all beings आत्मानम्=the Supersoul सर्व=all भूतानि=entities च=also आत्मनि=in the self ईक्षते=does see योग-युक्त-आत्मा=one who is dovetailed in Krishna Consciousnessसर्वत्र=everywhere सम-दर्शनः=seeing equally

Meaning
6.29: One whose self is in union with yoga and who has visions of the same divinity everywhere sees his own Self exist in all beings and all beings [from Brahma to a blade of grass] exist in his Self.