श्लोकः
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति।।६-३०।।

सन्धि विग्रहः
यो माम् पश्यति सर्वत्र सर्वम् च मयि पश्यति।
तस्य अहं न प्रणश्यामि, सः च मे न प्रणश्यति।।६-३०।।

श्लोकार्थः
यः माम् सर्वत्र पश्यति, सर्वम् च मयि पश्यति,
तस्य अहं न प्रणश्यामि, सः च मे न प्रणश्यति।

शब्दार्थः
6.30 यो=whoever माम्=me पश्यति=sees सर्वत्र=everywhere सर्वम्=everything च=and मयि=in me पश्यति=seesतस्य=for him अहं=I न=not प्रणश्यामि=am lost सः=he च=also मे=to me न=nor प्रणश्यति=is lost

Meaning
6.30: He who sees Me in all things and who sees all things in Me, I am not lost from his [vision] and he is not lost to Me