श्लोकः
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते।।६-३१।।

सन्धि विग्रहः
सर्व-भूत-स्थितम् यः माम् भजति एकत्वम् आस्थितः।
सर्वथा वर्तमानः अपि सः योगी मयि वर्तते।।६-३१।।

श्लोकार्थः
यः एकत्वम् आस्थितः सर्व-भूत-स्थितम् माम् भजति,
सः योगी सर्वथा वर्तमानः अपि, मयि वर्तते।

शब्दार्थः
6.31 सर्व-भूत-स्थितम्=situated in everyone’s heart यः=he who माम्=me भजति=serves in devotional service एकत्वम्=in oneness आस्थितः=situated सर्वथा=in all respects वर्तमानः=being situated अपि=in spite of सः=he योगी=the transcendentalist मयि=in me वर्तते=remains

Meaning
6.31: The Yogin, established in unity, worships Me abiding in all beings; that yogi, whatever his condition may be and however much he is active, exists in Me genericforgreece.com.