श्लोकः
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन।
सुखं वा यदि वा दुःखं स योगी परमो मतः।।६-३२।।

सन्धि विग्रहः
आत्मा-उपम्येन सर्वत्र समम् पश्यति यः अर्जुन।
सुखम् वा यदि वा दुःखम् सः योगी परमः मतः।।६-३२।।

श्लोकार्थः
हे अर्जुन! यः आत्मा-उपम्येन सर्वत्र सुखम् वा यदि वा दुःखम्
समम् पश्यति, सः योगी परमः मतः।

शब्दार्थः
6.32 आत्मा=with his self उपम्येन=by comparision सर्वत्र=everywhere समम्=equally पश्यति=sees यः=he whoअर्जुन=O Arjuna सुखम्=happiness वा=or यदि=if वा=or दुःखम्=distress सः=such योगी=a transcendentalistपरमः=perfect मतः=is considered

Meaning
6.32: O Arjuna; the Yogi who sees with equality all beings in the likeness of himself and regards happiness and sorrow as his own [that Yogi] is considered supreme.