श्लोकः
अर्जुन उवाच
अयतिः श्रद्धयोपेतो योगाञ्चलितमानसः।
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति।।६-३७।।

सन्धि विग्रहः
अयतिः श्रद्धया उपेतः योगात् चलित-मानसः।
अप्राप्य योग-संसिद्धिम् काम् गतिम् कृष्ण गच्छति।।६-३७।।

श्लोकार्थः
हे कृष्ण! श्रद्धया उपेतः अयतिः, योगात् चलित-मानसः,
योग-संसिद्धिम् अप्राप्य, काम् गतिम् गच्छति।

शब्दार्थः
6.37 अयतिः=the unsuccessful transcendentalist श्रद्धया=with fait उपेतः=engaged योगात्=from the mystic link चलित=deviated मानसः=who has such a mind अप्राप्य=failing to attain योग-संसिद्धिम्=the hightest perfection of mysticism काम्=which गतिम्=destination कृष्ण=O Krishna गच्छति=achieves

Meaning
6.37: Arjuna said:
The failed ascetic who had faith but was of such mind to deviate from (the path of) yoga, failing to attain yogic perfection, which way does he go, O Krishna?