श्लोकः
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि।।६-३८।।

सन्धि विग्रहः
कच्चित् न उभय-विभ्रष्टः छिन्न-अभ्रम् इव नश्यति।
अप्रतिष्ठः महाबाहो विमूढः ब्रह्मणः यथि।।६-३८।।

श्लोकार्थः
हे महाबाहो! ब्रह्मणः पथि अप्रतिष्ठः विमूढः उभय-विभ्रष्टः
छिन्न-अभ्रम् इव न नश्यति कच्चित्?

शब्दार्थः
6.38 कच्चित्=whether न=not उभय=both विभ्रष्टः=deviated from छिन्न=torn अभ्रम्=cloud इव=like नश्यति=perishes अप्रतिष्ठः=without any position महाबाहो=O mighty-armed Krishna विमूढः=bewilderedब्रह्मणः=of transcendence यथि=on the path

Meaning
6.38: Having lost both (paths of Karma and Yoga), does he not perish like a riven cloud O Krishna, without support, and bewildered on the path to Brahman?