श्लोकः
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते।
सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते।।६-४।।

सन्धि विग्रहः
यदा हि न इन्द्रिय-अर्थेषु न कर्मसु अनुषज्जते।
सर्व-सङ्कल्प-संन्यासी योग-आरूढः तदा उच्यते।।६-४।।

श्लोकार्थः
यदा हि न इन्द्रिय-अर्थेषु न कर्मसु अनुषज्जते, तदा
सर्व-सङ्कल्प-संन्यासी योग-आरूढः उच्यते।

शब्दार्थः
6.4 यदा=when हि=certainly न=not इन्द्रिय-अर्थेषु=in sense gratification न=never कर्मसु=in fruitive activities अनुषज्जते=one necessarily engages सर्व-सङ्कल्प=of all material desires संन्यासी=renouncerयोग-आरूढः=elevated in yoga तदा=at that time उच्यते=is said to be

Meaning
6.4: When one does not have any attachment to sense objects and actions and has renounced all purposes and desires (sarva sankalpa sannyasi), he is called Yogarudha.