श्लोकः
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते।।६-४१।।

सन्धि विग्रहः
प्राप्य पुण्य-कृताम् लोकान् उषित्वा शाश्वतीः समाः।
शुचीनाम् श्रीमताम् गेहे योग-भ्रष्टः अभिजायते।।६-४१।।

श्लोकार्थः
योग-भ्रष्टः पुन्य-कृताम् लोकान् प्राप्य, (तत्र)
शाश्वतीः समाः उषित्वा, शुचीनाम् श्रीमताम् गेहे अभिजायते।

शब्दार्थः
6.41 प्राप्य=after achieving पुण्य-कृताम्=of those who performed pious activities लोकान्=planetsउषित्वा=after dwelling शाश्वतीः=many समाः=years शुचीनाम्=of the pious श्रीमताम्=of the prosperous गेहे=in the house योग-भ्रष्टः=one who has fallen from the path of self-realization अभिजायते=takes his birth

Meaning
6.41: Having attained to the world of those who performed pious activities and living there for many years, the unrealized or fallen yogi takes birth in the house of the ritually pure, the pious, and the prosperous.