श्लोकः
उद्धरेदात्मनात्मानं नात्मानमवसादयेत्।
आत्मैव ह्यात्मनो बन्धुरात्मैव रेपुरात्मनः।।६-५।।

सन्धि विग्रहः
उद्धरेत् आत्मना आत्मानम् न आत्मानम् अवसादयेत्।
आत्मा एव हि आत्मनः बन्धुः आत्मा एव रेपुः आत्मनः।।६-५।।

श्लोकार्थः
आत्मना आत्मानम् उद्धरेत्, आत्मानम् न अवसादयेत्।
आत्मा एव हि आत्मनः बन्धुः त्मा एव रिपुः आत्मनः।

शब्दार्थः
6.5 उद्धरेत्=one must deliver आत्मना=by the mind आत्मानम्=the conditioned soul न=never आत्मानम्=the conditional soul अवसादयेत्=put into degration आत्मा=mind एव=certainly हि=indeed आत्मनः=of the conditioned soul बन्धुः=friend आत्मा=mind एव=certainly रिपुः=enemy आत्मनः=of the conditioned soul

Meaning
6.5: He should pull (lift) himself up by his own self and not let himself sink, for the Self is the friend of the self and the Self can be the enemy of the self virksomhedens hjemmeside.