श्लोकः
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः।
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत्।।६-६।।

सन्धि विग्रहः
बन्धुः आत्मा आत्मनः तस्य येन आत्मा एव आत्मना जितः।
अनात्मनः तु शत्रुत्वे वर्तेत आत्मा एव शत्रुवत्।।६-६।।

श्लोकार्थः
येन आत्मना एव आत्मा जितः, तस्य आत्मनः बन्धुः आत्मा,
अनात्मनः तु शत्रुत्वे आत्मा एव शत्रुवत् वर्तेत।

शब्दार्थः
6.6 बन्धुः=friend आत्मा=the mind आत्मनः=of the living entity तस्य=of him येन=by whom आत्मा=the mindएव=certainly आत्मना=by the living entity जितः=conquered अनात्मनः=of one who has failed to control the mind तु=but शत्रुत्वे=because of the enmity वर्तेत=remains आत्मा=the very mind एव=certainlyशत्रुवत्=as an enemy

Meaning
6.6 For one who has conquered his very self by the self, his self is the friend of the self. For one who has not conquered his self, his very self exhibits hostility like an enemy.