श्लोकः
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः।
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः।।६-८।।

सन्धि विग्रहः
ज्ञान-विज्ञान-तृप्त-आत्मा कूटस्थः विजित-इन्द्रियः।
युक्तः इति उच्यते योगी सम-लोष्ट-अश्म-काञ्चनः।।६-८।।

श्लोकार्थः
ज्ञान-विज्ञान-तृप्त-आत्मा कूटस्थः विजित-इन्द्नियः
सम-लोष्ट-अश्म-काञ्चनः योगी युक्तः इति उच्यते।

शब्दार्थः
6.8 ज्ञान=by acquired knowledge विज्ञान=and realized knowledge तृप्त=satisfied आत्मा=a living entityकूटस्थः=spiritually situated विजित-इन्द्रियः=sensually controlled युक्तः=conmpetent for self-realizationइति=thus उच्यते=is said योगी=a mystic सम=equipped लोष्ट=pebbles अश्म=stone काञ्चनः=gold.

Meaning
6.8: The yogi, whose soul is changeless and satisfied with knowledge and wisdom (Jnāna and Vijnāna), who has controlled his sense organs, and to whom lump of earth, stone and gold are the same, is well integrated ed-danmark.com.