अथ सप्तमोऽध्यायः। ज्ञानविज्ञानयोगः

श्लोकः
श्रीभगवानुवाच।
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः।
असंशयं समग्रं मां यथा ज्ञास्यति तच्छृणु।।७-१।।

सन्धि विग्रहः
मयि आसक्त-मनाः पार्थ योगम् युञ्जन् मत् आश्रयः।
असंशयम् समग्रम् माम् यथा ज्ञास्यसि तत् शृणु।।७-१।।

श्लोकार्थः
हे पार्थ! मयि आसक्त-मनाः मत् आश्रयः (त्वं) योगम्
युञ्जन्, माम् समग्रम् यथा असंशयम् ज्ञास्यसि, तत् शृणु।

शब्दार्थः
7.1 मयि=to me आसक्त-मनाः=mind attached पार्थ=O son of Pritha योगम्=self-realization युञ्जन्=practicingमत् आश्रयः=in consciousness of Me (Krshna consciousness) असंशयम्=without doubt समग्रम्=completelyमाम्=me यथा=how ज्ञास्यसि=you can know तत्=that शृणु=try to hear

Meaning
7.1: Sri Bhagavan said: Listen thou now, O Partha, your mind is attached to me. Practicing yoga and taking shelter in me, you shall have no doubt in knowing me completely ויאגרה ללא מרשם כללית.