श्लोकः
बलं बलवतां चाहं कामरागविवर्जितम्।
धर्माविरुद्धो भुतेषु कामोऽस्मि भरतर्षभ।।७-११।।

सन्धि विग्रहः
न माम् दुष्कृतिनः मूढाः प्रपद्यन्ते नर-अधमाः।
मायया अपहृत-ज्ञानाः आसुरम् भावम् आश्रिताः।।७-१५।।

श्लोकार्थः
अहम् च बलवताम् काम-राग-विवर्जितम् बलम् अस्मि,
हे भरतर्षभ! भूतेषु धर्म-अविरुद्धः कामः (अहम् अस्मि)।

शब्दार्थः
7.11 बलम्=strenth बलवताम्=of the strong च=and अहम्+I am काम-राग=passion and attachmentविवर्जितम्=devoid of धर्म-अविरुद्धः=not against religious principles भूतेषु=in all beings कामः=sex life अस्मि=I am भरतर्षभ=O lord of Bharatas

Meaning
7.11: I am strength in the strong without passion and desire. I am desire in beings not opposed to dharma (duty, virtue and righteousness), O Arjuna.