श्लोकः
त्रिभिः गुणमयैः भावैः एभिः सर्वम्म् इदम् जगत्।
मोहितम् न अभिजानाति माम् एभ्यः परम् अव्ययम्।।७-१३।।

सन्धि विग्रहः
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत्।
मोहितं नाभिजानाति मामेभ्यः परमव्ययम्।।७-१३।।

श्लोकार्थः
एभिः त्रिभिः गुणमयैः भावैः इदम् सर्म्म् जगत् मोहितम्,
(अतः) एभ्यः परम् अव्ययम् माम् न अभिजानाति।

शब्दार्थः
7.13 त्रिभिः=three गुणमयैः=consisting of the gunas भावैः=by the states of being एभिः=all these सर्वमिदं=all these whole जगत्=universe मोहितं=deluded नाभिजानाति=does not know मामेभ्यः=me परमव्ययम्=above these the supreme inexhaustible

Meaning
7.13: Deluded by the threefold nature of the Gunas, the whole universe of beings does not know Me because I am above all these, supreme and imperishable (and incomprehensible).