श्लोकः
दैवी ह्येषा गुणमयी मम माया दुरत्यया।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते।।७-१४।।

सन्धि विग्रहः
दैवी हि एषा गुणमयी मम माया दुरत्यया।
माम् एव ये प्रपद्यन्ते मायाम् एताम् तरन्ति ते।।७-१४।।

श्लोकार्थः
एषा दैवी गुणमयि मम माया हि दुरत्यया। ये माम् एव
प्रयद्यन्ते, ते एताम् मायाम् तरन्ति।

शब्दार्थः
7.14 दैवी=transcendental हि=certainly एषा=this गुणमयी=consisting of the three modes of material nature मम=my माया=energy दुरत्यया=very difficult to overcome माम्=unto me एव=certainly ये=those who प्रपद्यन्ते=surrender मायाम् एताम्=this illusory energy तरन्ति=overcome ते=they

Meaning
7.14: This divine māyā of the three Gunas is an impediment; certainly, those who take refuge in me can cross over this māyā moj link.