श्लोकः
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः।
माययापहृतज्ञाना आसुरं भावमाश्रिताः।।७-१५।।

सन्धि विग्रहः
न माम् दुष्कृतिनः मूढाः प्रपद्यन्ते नर-अधमाः।
मायया अपहृत-ज्ञानाः आसुरम् भावम् आश्रिताः।।७-१५।।

श्लोकार्थः
मायया अपहृत-ज्ञानाः आसुरम् भावम् आश्रिताः
दुष्कृतिनः मुढाः नर-अधमाः माम् न प्रपद्यन्ते

शब्दार्थः
7.15 न=not माम्=unto me दुष्कृतिनः=miscreants मूढाः=foolish प्रपद्यन्ते=surrender नर-अधमाः=lowest among mankind मायया=by the illusory energy अपहृत=stolen ज्ञानाः=whose knowledge आसुरम्=demonicभावम्=nature आश्रिताः=accepting

Meaning
7.15: The evildoers, the ignorant, and the lowest among men, who are robbed of their knowledge by māyā, are of demonic nature and do not seek refuge in me.