श्लोकः
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते।।७-२।।

सन्धि विग्रहः
ज्ञानम् ते अहम् सविज्ञानम् इदम् वक्ष्यामि अशेषतः।
यत् ज्ञात्वा न इह भूयः अन्यत् ज्ञातव्यम् अवशिष्यते।।७-२।।

श्लोकार्थः
अहम् इदम् सविज्ञानम् ज्ञानम् ते अशेषतः वक्ष्यामि;
यत् ज्ञात्वा इह भूयः अन्यत् ज्ञातव्यम् न अविशिष्यते।

शब्दार्थः
7.2 ज्ञानम्=phenomenal knowledge ते=unto you अहम्=I सविज्ञानम्=with numinous knowledge इदम्=thisवक्ष्यामि=shall explain अशेषतः=in full यत्=which ज्ञात्वा=knowing न=not इह=in this world भूयः=furtherअन्यत्=anything more ज्ञातव्यम्=knowable अवशिष्यते=remains

Meaning
7.2: I will explain to you fully Jnāna which is Vijnāna, by knowing which, there is nothing further that remains to be known in this world.