श्लोकः
स तया श्रद्धया युक्तस्तस्याराधनमीहते।
लभते च ततः कामान्मयैव विहितान्हि तान्।।७-२२।।

सन्धि विग्रहः
सः तया श्रद्धया युक्तः तस्य अराधनम् ईहते।
लभते च ततः कामान् मया एव विहितान् हि तान्।।७-२२।।

श्लोकार्थः
सः तया श्रद्धया युक्तः तस्य आराधनम् ईहते, ततः च
मया एव विहितान् तान् कामान् लभते हि।

शब्दार्थः
7.22 सः=he तया=with that श्रद्धया=inspiration युक्तः=endowed तस्य=of that demigod अराधनम्=for the worship ईहते=he aspires लभते=obtains च=and ततः=from that कामान्=his desires मया=by me एव=aloneविहितान्=arranged हि=certainly तान्=those

Meaning
7.22: Endowed with that faith, he worships that god, and fulfills his desires, granted by Me alone libido-de.com.