श्लोकः
वेदाहं समतीतानि वर्तमानानि चार्जुन।
भविष्याणि च भूतानि मां तु वेद न कश्चन।।७-२६।।

सन्धि विग्रहः
वेद अहम् समतीतानि वर्तमानानि च अर्जुन।
भविष्याणि च भूतानि माम् तु वेद न कश्चन।।७-२६।।

श्लोकार्थः
हे अर्जुन! अहम् समतीतानि वर्तमानानि च भविष्याणि च
भूतानि वेद। कश्चन तु माम् न वेद।

शब्दार्थः
7.26. वेद=know अहम्=I समतीतानि=completely past वर्तमानानि=present च=and अर्जुन=O Arjuna भविष्याणि=future च=also भुतानि=all the living entities माम्=me तु=but वेद=knows न=not कश्चन=anyone

Meaning
7.26: I know, O Arjuna, all beings in the past, the present, and the future (those yet to come in the future) catalunyafarm.com. But no one knows me.