श्लोकः
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम्।
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः।।७-२८।।

सन्धि विग्रहः
येषाम् तु अन्तगतम् पापम् जनानाम् पुण्य-कर्मणाम्।
ते द्वन्द्व-मोह-निर्मुक्ताः भजन्ते माम् दृढ-व्रताः।।७-२८।।

श्लोकार्थः
येषाम् पुण्य-कर्मणाम् जनानाम् तु पापम् अन्तगतम्,
ते दृढ-व्रताः द्वन्द्व-मोह-निर्मुक्ताः माम् भजन्ते।

शब्दार्थः
7.28. येषाम्=whose तु=but अन्तगतम्=completely eradicated पापम्=sin जनानाम्=of the   personsपुण्य=pious कर्मणाम्=whose previous activities ते=they द्वन्द्व=of duality मोह=delusion निर्मुक्ताः=free fromभजन्ते=engage in devotional service माम्=to me दृढ-व्रताः=with determination

Meaning
7.28: The people, who perform pious and virtuous deeds, and whose sins ceased to exist, are free from deluding dualities and worship Me firmly fixed in their vows https://impotenciastop.com/2020/04/22/cialis-generico/.