श्लोकः
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः।।७-३०।।

सन्धि विग्रहः
साधिभूत-अधिदैवम् माम् साधियज्ञम् च ये विदुः।
प्रयाणकाले अपि च मां ते विदुः युक्त-चेतसः।।७-३०।।

श्लोकार्थः
ये साधिभूत-अधिदैवम् साधियज्ञम् च माम् विदुः
ते युक्त-चेतसः प्रयाण-काले अपि च माम् विदुः।

शब्दार्थः
7.30. साधिभूत=and the governing principle of the aterial manifestation अधिदैवम्=governing all the demigods माम्=me साधियज्ञम्=and governing all sacrifices च=also ये=those who विदुः=knowप्रयाणकाल=of death at the time अपि=even च=and मां=me ते=they विदुः=know युक्त-चेतसः=their minds engaged in me

Meaning
7.30: They who know Me (associated) with Adhibhūtam, Adhidaivam and Adhiyajnam, know Me at the time of death, with their mind meditating on Me.

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
ज्ञानविज्ञानयोगो नाम सप्रमोऽध्यायः।।७।।