श्लोकः
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च।
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा।।७-४।।

सन्धि विग्रहः
भूमिः आपः अनलः वायुः खम् मनः बुद्धिः एव च।
अहङ्कारः इति इयम् मे भिन्ना प्रकृतिः अष्टधा।।७-४।।

श्लोकार्थः
भूमिः, आपः, अनलः, वायुः, खम्, मनः, बुद्धिः एव च
अहङ्कारः इति अष्टधा भिन्ना मे इयम् प्रकृतिः।

शब्दार्थः
7.4 भूमिः=earth आपः=water अनलः=fire वायुः=air खम्=ether मनः=mind बुद्धिः=intelligence एव=certainlyच=and अहङ्कारः=false ego इति=thus इयम्=all these मे=my भिन्ना=separated प्रकृतिः=energiesअष्टधा=eightfold

Meaning
7.4: Earth, water, fire, air, ether, mind, intelligence, certainly ego, all together are the eightfold division of my nature (Prakriti).