अथ अष्टमोऽध्यायः। अक्षरब्रह्मयोगः।

श्लोकः
अर्जुन उवाच।
किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम।
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते।।८-१।।

सन्धि विग्रहः
अर्जुनः उवाच।
किम् तत् ब्रह्म किम् अध्यात्मम् किम् कर्म पुरुषोत्तम।
अधिभूतम् च किम् प्रोक्तम् अधिदैवम् किम् उच्यते।।८-१।।

श्लोकार्थः
हे परुषोत्तम! तत् ब्रह्म किम्? अध्यात्मम् किम्? कर्म किम्?
अधिभूतम् किम् प्रोक्तम्? अधिदैवम् च किम् उच्यते?

शब्दार्थः
8.1. किम्=what तत्=that ब्रह्म=Brahman किम्=what अध्यात्मम्=the self किम्=what कर्म=fruitive activitiesपुरुषोत्तम=O supreme person अधिभूतम्=the material manifestation च=and किम्=what प्रोक्तम्=is calledअधिदैवम्=the demigods किम्=what उच्यते=is called

Meaning
8.1: Arjuna said: What is Brahman? What is adhyātma or Self ? What is karma ed-italia.com? O Purusottama, What is adhibhūta? What is adhidaivam (presiding deity)?