श्लोकः
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च।
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम्।।८-१२।।
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्।
यः प्रयाति त्यजन्देहं स याति परमां गतिम्।।८-१३।।

सन्धि विग्रहः
सर्व-द्वाराणि संयम्य मनः हृदि निरुध्य च।
मूर्ध्नि आधाय आत्मनः प्राणम् आस्थितः योग-धारणाम्।।८-१२।।
ओम् इति एक-अक्षरम् ब्रह्म व्याहरन् माम् अनुस्मरन्।
यः प्रयाति त्यजन् देहम् सः याति परमाम् गतिम्।।८-१३।।

श्लोकार्थः
सर्व-द्वाराणि संयम्य, मनः च हृदि निरुध्य,
मूर्ध्नि आत्मनः प्राणम् आधाय, योग-धारणाम् आस्थितः,
ओम् इति एक-अक्षरम् ब्रह्म व्याहरन् माम् अनुस्मरन्,
यः देहम् त्यजन् प्रयाति, सः परमाम् गतिम् याति।

शब्दार्थः
8.12. सर्व-द्वाराणि=all the doors of the body संयम्य=controlling मनः=the mind हृदि=in the heartनिरुध्य=confining च=also मूर्ध्नि=on the head आधाय=fixing आत्मनः=of the soul प्राणम्=the life airआस्थितः=situated in योग-धारणाम्=the yogic situation
8.13. ओम्=the combination of letters om (omkara) इति=thus एक-अक्षरम्=the one syllable ब्रह्म=absoluteव्याहरन्=vibrating माम्=Me (Krishna) अनुस्मरन्=remembering यः=anyone who प्रयाति=leavesत्यजन्=quitting देहम्=this body सः=he याति=achieves परमाम्=the supreme गतिम्=destination

Meaning
8.12: Controlling all the gates of the body, holding the mind in the heart, fixing the his own life-breath in the head, and established in yogic concentration, (continued)
8.13: Anyone, who utters the monosyllable OM of (Sabda-) Brahman and leaves the body, remembering Me, attains the Supreme goal.