श्लोकः
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः।।८-१५।।

सन्धि विग्रहः
माम् उपेत्य पुनः-जन्म दुःख-आलयम् अशाश्वतम्।
न आप्नुवन्ति मात्मानः संसिद्धिम् परमाम् गताः।।८-१५।।

श्लोकार्थः
परमाम् संसिद्धिम् गताः महात्मानः माम् उपेत्य,
पुनः दुःख-आलयम् अशाश्वतम् जन्म न आप्नुवन्ति।

शब्दार्थः
8.15. माम्=Me उपेत्य=achieving पुनः=again जन्म=birth दुःख-आलयम्=place of miseries अशाश्वतम्=temporaryन=never आप्नुवन्ति=attain मात्मानः=the great souls संसिद्धिम्=perfection परमाम्=ultimate गताः=having achieved

Meaning
8.15: The highly perfected great souls, after coming to Me, do not go back to rebirth, which is impermanent and an abode of miseries.