श्लोकः
आब्रह्मभूवनाल्लोकाः पुनरावर्तिनोऽर्जुन।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते।।८-१६।।

सन्धि विग्रहः
आब्रह्म-भूवनात् लोकाः पुनः-आवर्तिनः अर्जुन।
माम् उपेत्य तु कौन्तेय पुनः-जन्म न विद्यते।।८-१६।।

श्लोकार्थः
हे अर्जुन! आब्रह्म-भुवनात् (सर्वे) लोकाः पुनः-आवर्तिनः
(सन्ति); हे कौन्तेय! माम् उपेत्य तु पुनः जन्म न विद्यते।

शब्दार्थः
8.16. आब्रह्म-भूवनात्=up to the Brahmaloka planet लोकाः=the planetary systems पुनः=againआवर्तिनः=returning अर्जुन=O Arjuna माम्=unto Me उपेत्य=arriving तु=but कौन्तेय=O son of Kunti पुनः-जन्म=rebirth न=never विद्यते=takes place

Meaning
8.16: O Arjuna, from the abode of Brahma down, all worlds (beings) are subject to return (to rebirth), but for the one who comes to Me, rebirth does not exist, O Kaunteya.