श्लोकः
अव्यक्तात् व्यक्तयः सर्वाः प्रभवन्ति अहः आगमे।
रात्रि आगमे प्रलीयन्ते तत्र एव अव्यक्त-संज्ञके।।८-१८।।

सन्धि विग्रहः
अव्यक्तात् व्यक्तयः सर्वाः प्रभवन्ति अहः आगमे।
रात्रि आगमे प्रलीयन्ते तत्र एव अव्यक्त-संज्ञके।।८-२८।।

श्लोकार्थः
अहः आगमे सर्वाः व्यक्तयः अव्यक्तात् प्रभवन्ति,
(पुनः) रात्रि आगमे तत्र अव्यक्त-संज्ञके एव प्रलीयन्ते।

शब्दार्थः
8.18. अव्यक्तात्=from the unmanifest व्यक्तयः=living entities सर्वाः=all प्रभवन्ति=become manifest अहः आगमे=at the beginning of the day रात्रि आगमे=at the fall of night प्रलीयन्ते=are annihilated तत्र=into that एव=certainly अव्यक्त=the unmanifest संज्ञके=which is called

Meaning
8.18: From Avyaktat, all living entities become manifest at the beginning of the day lees. At the arrival of night, they dissolve into the unmanifest.