श्लोकः
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन।
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः।।८-२।।

सन्धि विग्रहः
अधियज्ञः कथम् कः अत्र देहे अस्मिन मधुसूदन।
प्रयाण-काले च कथम् ज्ञेयः असि नियत-आत्मभिः।।८-२।।

श्लोकार्थः
हे मधुसूदन! अत्र अस्मिन् देहे अधियज्ञः कः कथम् (च अस्ति)?
प्रयाण-काले च नियत-आत्मभिः कथम् ज्ञेयः असि?

शब्दार्थः
8.2. अधियज्ञः=the lord of sacrifice कथम्=how कः=who अत्र=here देहे=in the body अस्मिन्=this मधुसूदन=O Madhusudana प्रयाण-काले=at the time of death च=and कथम्=how ज्ञेयः असि=you can be known नियत-आत्मभिः=by the self-controlled

Meaning
8.2: Who is the Adhiyajna in this body? O Madhusudhana, at the time of departure (Prayāna-kale) from life, how can the self-controlled know You?