श्लोकः
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया।
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम्।।८-२२।।

सन्धि विग्रहः
पुरुषः सः परः पार्थ भक्त्या लभ्यः तु अनन्यया।
यस्य अन्तः-स्थानि भूतानि येन सर्वम् इदम् ततम्।।८-२२।।

श्लोकार्थः
हे पार्थ! भूतानि यस्य अन्तः-स्थानि (सन्ति), येन इदम्
स्रवम् ततम्, सः तु परः पुरुषः अनन्यया भक्त्या लभ्यः (अस्ति)।

शब्दार्थः
8.22. पुरुषः=the Supreme Personality सः=He परः=the Supreme, than whom no one is greater पार्थ=O son of Pritha भक्त्या=by devotional service लभ्यः=can be achieved तु=but अनन्यया=unalloyed, undeviating यस्य=whom अन्तः-स्थानि=within भूतानि=all of this material manifestation येन=by whomसर्वम्=all इदम्=whatever we can see ततम्=is pervaded

Meaning
8.22: This Supreme Person, O Partha, can be gained by exclusive devotion to Me, in whom all beings exist, and by whom all this is pervaded.