श्लोकः
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ।।८-२३।।

सन्धि विग्रहः
यत्र काले तु अनावृत्तिम् आवृत्तिम् च एव योगिनः।
प्रयाताः यान्ति तम् कालम् वक्ष्यामि भरतर्षभ।।८-२३।।

श्लोकार्थः
हे भरतर्षभ! यत्र काले तु प्रयाताः योगिनः अनावृत्तिम्
आवृत्तिम् च एव यान्ति, तम् कालम् वक्ष्यामि।

शब्दार्थः
8.23. यत्र=at which काले=time तु=and अनावृत्तिम्=no return आवृत्तिम्=return च=also एव=certainlyयोगिनः=different kinds of mystics प्रयाताः=having departed यान्ति=attain तम्=that कालम्=time वक्ष्यामि=I shall describe भरतर्षभ=O best of Bharatas

Meaning
8.23: O Best of Bharatas, I will disclose to you the time when the departing yogis do not return and the time when they do return.