श्लोकः
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः।।८-२४।।

सन्धि विग्रहः
अग्निः ज्योतिः अहः शुक्लः षण्मासाः उत्तर-आयणम्।
तत्र प्रयाताः गच्छन्ति ब्रह्म ब्रह्मविदः जनाः।।८-२४।।

श्लोकार्थः
अग्निः, ज्योतिः, अहः, शुक्लः (पक्षः), षण्मासाः उत्तर-आयनम्
तत्र (काले) प्रयाताः ब्रह्मविदः जनाः ब्रह्म गच्छन्ति।

शब्दार्थः
8.24. अग्निः=fire ज्योतिः=light अहः=day शुक्लः=the white fortnight षण्मासाः=the six months उत्तर-आयणम्=when the sun passes on the northern side तत्र=there प्रयाताः=those who pass away गच्छन्ति=goब्रह्म=to the absolute ब्रह्मविदः=who know the absolute जनाः=persons

Meaning
8.24: The paths of the departing souls, who attain the Brahman because of Brahman knowledge, are the fire, the day, the bright half of the month and the six months of sun’s northern passage.