श्लोकः
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते।।८-२५।।

सन्धि विग्रहः
धूमः रात्रिः तथा कृष्णः षण्मासाः दक्षिण-आयनम्।
तत्र चान्द्रमसम् ज्योतिः योगी प्राप्य निवर्तते।।८-२५।।

श्लोकार्थः
धूमः, रात्रिः, तथा कृष्णः (पक्षः), षण्मासाः
दक्षिण-आयनम्, तत्र (काले प्रयाताः) योगी चान्द्रमसम्
ज्योतिः प्राप्य निवर्तते।

शब्दार्थः
8.25. धूमः=smoke रात्रिः=night तथा=also कृष्णः=the fortnight of the dark moon षण्मासाः=the six monthsदक्षिण-आयनम्=when the sun passes on the southern side तत्र=there चान्द्रमसम्=the moon planetज्योतिः=the light योगी=the mystic प्राप्य=achieving निवर्तते=comes back.

Meaning
8.25: Smoke, night, also the dark (half of the month), the six months of sun’s southern passage are the paths the departing yogi takes, attains the lunar light, and returns (to earth after a sojourn).