श्लोकः
शूक्लकृष्णे गती ह्येते जगतः शाश्वते मते।
एकया यात्यनावृत्तिमन्ययावर्तते पुनः।।८-२६।।

सन्धि विग्रहः
शुक्ल-कृष्णे गती हिते जगतः शाश्वते मते।
एकया याति अनावृत्तिम् अन्यया आवर्तते पुनः।।८-२६।।

श्लोकार्थः
जगतः एते हे शुक्ल-कृष्णे गती शाश्वते मते।
एकया अनावृत्तिम् याति अन्यया पुनः आवर्तते।

शब्दार्थः
8.26. शुक्ल-कृष्णे=light and darkness गती=ways of passing हिते=certainly these two जगतः=of the material world शाश्वते=of the vedas मते=in the opinion एकया=by one याति=goes अनावृत्तिम्=to no returnअन्यया=by the other आवर्तते=comes back पुनः=again

Meaning
8.26: Light and darkness [knowledge and ignorance] are the two eternal paths of this world. By (the former) one, he goes, not to return; by (the latter) the other, he returns (again).