श्लोकः
नैते सृती पार्थ जानन्योगी मुह्यते कश्चन।
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन।।८-२७।।

सन्धि विग्रहः
न एते सृती पार्थ जानन् योगी मुह्यते कश्चन।
तस्मात् सर्वेषु कालेषु योग-युक्तः भव अर्जुन।।८-२७।।

श्लोकार्थः
हे पार्थ! एते सृती जानन् कश्चन योगी न मुह्यते;
तस्मात् हे अर्जुन moje zpětná vazba zde! (त्वं) सर्वेषु कालेषु योग-युक्तः भव।

शब्दार्थः
8.27. न=never एते=these two सृती=different paths पार्थ=O son of Pritha जानन्=even if he knowsयोगी=the devotee of the lort मुह्यते=is bewildered कश्चन=any तस्मात्=therefore सर्वेषु कालेषु=always योग-युक्तः=engaged in Krishna consciousness भव=just become अर्जुन=O Arjuna

Meaning
8.27: A yogi, knowing these two paths, O Partha, is not deluded. Therefore, O Arjuna, at all times be steady in yoga.