श्लोकः
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम्।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः।।८-५।।

सन्धि विग्रहः
अन्त-काले च माम् एव स्मरन् मुक्त्वा कलेवरम्।
यः प्रयाति सः मत् भावम् याति न अस्ति अत्र संशयः।।८-५।।

श्लोकार्थः
यः च अन्त-काले माम् एव स्मरन् कलेवरम् मुक्त्वा
प्रयाति, सः मत् भावम् याति, अत्र संशयः न अस्ति।

शब्दार्थः
8.5. अन्त-काले=at the end of life च=also माम्=me एव=certainly स्मरन्=remembering मुक्त्वा=quittingकलेवरम्=the body यः=he who प्रयाति=goes सः=he मत् भावम्=My nature याति=achieves न=not अस्ति=there is अत्र=here संशयः=doubt

Meaning
8.5: At the time of death, he, who remembers Me when leaving the body, goes to My being moje zpětná vazba zde. Of this, there is no doubt.