श्लोकः
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम्।
तं तमेवैति कौन्तेय सदा तद्भावभावितः।।८-६।।

सन्धि विग्रहः
यम् यम् वा अपि स्मरन् भावम् त्यजति अन्ते कलेवरम्।
तम् तम् एव एति कौन्तेय सदा तदुत् भाव-भावितः।।८-६।।

श्लोकार्थः
हे कौन्तेय! यम् यम् वा अपि भावम् स्मरन् अन्ते कलेवरम् त्यजति;
सदा तदुत् भाव-भावितः (सः) तम् तम् एव एति।

शब्दार्थः
8.6. यम् यम्=whatever वा अपि=at all स्मरन्=remembering भावम्=nature त्यजति=gives up अन्ते=at the endकलेवरम्=this body तम् तम्=similar एव=certainly एति=gets कौन्तेय=O son of Kunti सदा=always तदुत्=thatभाव=state of being भावितः=remembering

Meaning
8.6: Whatever one remembers of being at the time of giving up the body, similar being he becomes O Kauteya, having always remembered that being.