श्लोकः
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्।
हेतुनानेन कौन्तेय जगद्विपरिवर्तते।।९-१०।।

सन्धि विग्रहः
मया अध्यक्षेण प्रकृतिः सूयते सचर-अचरम्।
हेतुना अनेन कौन्तेय जगत् विपरिवर्तते।।९-१०।।

श्लोकार्थः
हे कौन्तेय! मया अध्यक्षेण प्रकृतिः सचर-अचरम् सूयते,
अनेन हेतुना जगत् विपरिवर्तते।

शब्दार्थः
9.10. मया=by Me अध्यक्षेण=by superintendence प्रकृतिः=material nature सूयते=manifests सचर-अचरम्=the moving and the nonmoving हेतुना=for the reason अनेन=this कौन्तेय=O son of Kunti जगत्=the cosmic manifestation विपरिवर्तते=is working

Meaning
9.10: Under My supervision, Prakrti gives rise to both moving and unmoving. By this, O son of Kunti, the world turns or revolves.