श्लोकः
मोघाशा मोघकर्माणो मोगज्ञाना विचेतसः।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः।।९-१२।।

सन्धि विग्रहः
मोघ-आशाः मोघ-कर्माणः मोघ-ज्ञानाः विचेतसः।
राक्षसीम् आसुरीम् च एव प्रकृतिम् मोहिनीम् श्रिताः।।९-१२।।

श्लोकार्थः
(ते) मोघ-आशाः मोघ-कर्माणः मोघ-ज्ञानाः विचेतसः
मोहिनीम् राक्षसीम् आसुरीम् प्रकृतिम् च एव श्रिताः।

शब्दार्थः
9.12. मोघ-आशाः=baffled in their hopes मोघ-कर्माणः=baffled in fruitive activities मोघ-ज्ञानाः=baffled in knowledge विचेतसः=bewildered राक्षसीम्=demonic आसुरीम्=atheistic च=and एव=certainly प्रकृतिम्=natureमोहिनीम्=bewildering श्रिताः=taking shelter of

Meaning
9.12: Senseless men resorting to the (Mohini Prakrti) confusing nature of Raksasas and Asuras, entertain vain aspirations, perform useless actions, and possess useless knowledge.