श्लोकः
सततं कीर्तयन्तो मां यतन्तश्च द्दढव्रताः।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते।।९-१४।।

सन्धि विग्रहः
सततम् कीर्तयन्तः माम् यतन्तः च द्दढ-ब्रताः।
नमस्यन्तः च माम् भक्त्या नित्य-युक्ताः उपासते।।९-१४।।

श्लोकार्थः
(ते) नित्य-युक्ताः भक्त्या माम् सततम् कीर्तयन्तः यतन्तः च
द्दढ-ब्रताः नमस्यन्तः च माम् उपासते।

शब्दार्थः
9.14. सततम्=always कीर्तयन्तः=chanting माम्=about me यतन्तः=fully endeavoring च=also द्दढ-ब्रताः=with determination नमस्यन्तः=offering obeisances च=and माम्=me भक्त्या=in devotion नित्य-युक्ताः=perpetually engaged उपासते=worship

Meaning
9.14: Always singing My glories, striving, steadfast in vows, and offering homage to Me with devotion, they are ever steadfast in worshipping Me impotenzastop.it.