श्लोकः
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते।
एकत्वेन पृथत्तवेन बहुधा विश्वतोमुखम्।।९-१५।।

सन्धि विग्रहः
ज्ञान-यज्ञेन च अपि अन्ये यजन्तः माम् उपासते।
एकत्वेन पृथत्तवेन बहुधा विश्वतोमुखम्।।९-१५।।

श्लोकार्थः
अन्ये च अपि ज्ञान-यज्ञेन यजन्तः एकत्वेन, पृथत्तवेन,
बहुधा विश्वतोमुखम् माम् उपासते।

शब्दार्थः
9.15. ज्ञान-यज्ञेन=by cultivation of knowledge च=also अपि=certainly अन्ये=others यजन्तः=sacrificingमाम्me उपासते=worship एकत्वेन=in oneness पृथत्तवेन=in duality बहुधा=in diversity विश्वतोमुखम्=and in the universal form

Meaning
9.15: Others, offering sacrifice of knowledge, worship Me as One (without a second), while others worship Me in many forms, in many ways and in the Universal form.