श्लोकः
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम्।
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम्।।९-१६।।

सन्धि विग्रहः
अहम् क्रतुः अहम् यज्ञः स्वधा अहम् अहम् औषधम्।
मन्त्रः अहम् अहम् एव आज्यम् अहम् अग्निः अहम् हुतम्।।९-१६।।

श्लोकार्थः
अहम् क्रतुः, अहम् यज्ञः, अहम् स्वधा, अहम् औषधम्,
अहम् मन्त्रः, अहम् एव आज्यम्, अहम् अग्निः, अहम् हुतम्,

शब्दार्थः
9.16. अहम्=I क्रतुः=Vedic ritual अहम्=I यज्ञः=smriti sacrifice स्वधा=oblation अहम्=I अहम्=I औषधम्=healing herb मन्त्रः=transcendental chant अहम्=I अहम्=I एव=certainly आज्यम्=melted butter अहम्=I अग्निः=fireअहम्=I हुतम्=offering

Meaning
9.16: I am the ritual, I am the sacrifice, I am the oblation, I am the medicinal herb, I am the mantra, I am certainly the melted butter, I am the fire, and I am the offering.