श्लोकः
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्।।९-२।।

सन्धि विग्रहः
राज-विद्या राज-गुह्यम् पवित्रम्म् इदम् उत्तमम्।
प्रत्यक्ष-अवगमम् धर्म्यम् सुसुखम् कर्तुम् अव्ययम्।।९-२।।

श्लोकार्थः
इदम् (ज्ञानं) राज-विद्या, राज-गुह्यम्, उत्तमम्,
पवित्रम्, अव्ययम्, प्रत्यक्ष-अवगमम्, कर्तुम् सुसुखम्,
धर्म्यम´ च (अस्ति)।

शब्दार्थः
9.2. राज-विद्या=the king of education राज-गुह्यम्=the king of confidential knowledge पवित्रम्=the purestइदम्=this उत्तमम्=transcendental प्रत्यक्ष=the direct experience अवगमम्=understood धर्म्यम्=the principle of religion सुसुखम्=very happy कर्तुम्=to execute अव्ययम्=overlasting

Meaning
9.2: This is the royal knowledge, the royal secret, the purest, and the supreme, known by direct experience. It is in conformity with dharma, comfortable (easy) to practice, and imperishable.