श्लोकः
त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते।
ते पुण्यमासाद्य सुरेनद्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान्।।९-२०।।

सन्धि विग्रहः
त्रै-विद्याः माम् सोमपाः पूत-पापाः यज्ञैः इष्ट्वा स्वर्गतिम् प्रार्थयन्ते।
ते पुण्यम् आसाद्य सुरेनद्र-लोकं अश्नन्ति दिव्यान् दिवि देव-भोगान्।।९-२०।।

श्लोकार्थः
त्रै-विद्याः सोमपाः पूत-पापाः माम् यज्ञैः इष्ट्वा
स्वर्गतिम् प्रार्थयन्ते। ते पुण्यम् सुरेनद्र-लोकं आसाद्य,
दिवि दिव्यान् देव-भोगान् अश्निन्ति।

शब्दार्थः
9.20. त्रै-विद्याः=the knowers of the three Vedas माम्=me सोमपाः=drinkers of soma juice पूत-पापाः=purified of sins यज्ञैः=with sacrifices इष्ट्वा=worshipping स्वर्गतिम्=passage to heavon प्रार्थयन्ते=pray for ते=theyपुण्यम्=pious आसाद्य=attaining सुरेनद्र=of indra लोकं=the world अश्नन्ति=enjoy दिव्यान्=celestial दिवि=in heaven देव-भोगान्=the pleasures of the gods

Meaning
9.20: The knowers of the three Vedas, who drink the soma juice and are cleansed of their sins by sacrifices and worship, pray for reaching heaven of Indra’ world and enjoying the divine pleasures. These pious, reaching Indra’s world, enjoy the celestial pleasures of gods in heaven.