श्लोकः
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति।
एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते।।९-२१।।

सन्धि विग्रहः
ते तम् भुक्त्वा स्वर्ग-लोकम् विशालम् क्षीणे पुण्ये मर्त्य-लोकम् विशन्ति।
एवम् त्रयी-धर्मम् अनुप्रपन्नाः गत-आतगम् काम-कामाः लभन्ते।।९-२१।।

श्लोकार्थः
ते तम् विशालम् स्वर्ग-लोकम् भुक्त्वा, पुण्ये क्षेणे (सति)
मर्त्य-लोकम् विशन्ति। एवम् त्रयी-धर्मम् अनुप्रपन्नाः
काम-कामाः गत-आगतम् लभन्ते।

शब्दार्थः
9.21. ते=they तम्=that भुक्त्वा=enjoying स्वर्ग-लोकम्=heaven विशालम्=vast क्षीणे=being exhausted पुण्ये=the results of their pious activities मर्त्य-लोकम्=to the mortal earth विशन्ति=fall down एवम्=thus त्रयी=of the three vedas धर्मम्=doctrines अनुप्रपन्नाः=following गत-आतगम्=death and birth काम-कामाः=desiring sense enjoyments लभन्ते=attain

Meaning
9.21: Having enjoyed the wide world of heaven and exhausted the merit of their pious deeds, they return to the world of mortals. Thus conforming to doctrine of the three Vedas and desiring sense pleasures, they go and come (Gatāagatam, Go and Come = death and rebirth).