श्लोकः
येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्।।९-२३।।

सन्धि विग्रहः
ये अपि अन्य-देवता-भक्ताः यजन्ते श्रद्धया अन्विताः
यजन्ते, ते अपि हे कौन्तेय! अविधि-पूर्वकम्।।९-२३।।

श्लोकार्थः
अपि ये अन्य-देवता-भक्ताः श्रद्धया अन्विताः
यजन्ते, ते अपि हे कौन्तेय! अविधि-पूर्वकम् माम् एव यजन्ति।

शब्दार्थः
9.23. ये=those who अपि=also अन्य=of other देवता=gods भक्ताः=devotees यजन्ते=worship श्रद्धया अन्विताः=with faithते=they अपि=also हे कौन्तेय=O son of Kunti अविधि-पूर्वकम्=in a wrong way

Meaning
9.23: Those, who are devotees of other gods showing full faith, worship Me only, O son of Kunti. However, they worship against the prescribed rules (Avidhi-pūravakam).