श्लोकः
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च।
न तु मामिजानन्ति तत्तवेनातश्चयवन्ति ते।।९-२४।।

सन्धि विग्रहः
अहम् हि सर्व-यज्ञानाम् भोक्ता च प्रभुः एव च।
न तु माम् अभिजानन्ति तत्त्वेन अतः च्यवन्ति ते।।९-२४।।

श्लोकार्थः
अहम् हि सर्व-यज्ञानाम् भोक्ता च प्रभुः एव च (अस्मि),
माम् तु तत्त्वेन न अभिजानन्ति, अतः ते च्यवन्ति।

शब्दार्थः
9.24. अहम्=I हि=surely सर्व=of all यज्ञानाम्=sacrifices भोक्ता=the enjoyer च=and प्रभुः=the lord एव=alsoच=and न=not तु=but माम्=me अभिजानन्ति=they know तत्त्वेन=in reality अतः=therefore च्यवन्ति=fall downते=they

Meaning
9.24: I am the enjoyer of all sacrifices and the Lord. But they do not know My true nature and therefore they fall (into samsāra of birth and rebirth).